Declension table of ?citrapaṭṭagata

Deva

MasculineSingularDualPlural
Nominativecitrapaṭṭagataḥ citrapaṭṭagatau citrapaṭṭagatāḥ
Vocativecitrapaṭṭagata citrapaṭṭagatau citrapaṭṭagatāḥ
Accusativecitrapaṭṭagatam citrapaṭṭagatau citrapaṭṭagatān
Instrumentalcitrapaṭṭagatena citrapaṭṭagatābhyām citrapaṭṭagataiḥ citrapaṭṭagatebhiḥ
Dativecitrapaṭṭagatāya citrapaṭṭagatābhyām citrapaṭṭagatebhyaḥ
Ablativecitrapaṭṭagatāt citrapaṭṭagatābhyām citrapaṭṭagatebhyaḥ
Genitivecitrapaṭṭagatasya citrapaṭṭagatayoḥ citrapaṭṭagatānām
Locativecitrapaṭṭagate citrapaṭṭagatayoḥ citrapaṭṭagateṣu

Compound citrapaṭṭagata -

Adverb -citrapaṭṭagatam -citrapaṭṭagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria