Declension table of ?citramaṇḍala

Deva

MasculineSingularDualPlural
Nominativecitramaṇḍalaḥ citramaṇḍalau citramaṇḍalāḥ
Vocativecitramaṇḍala citramaṇḍalau citramaṇḍalāḥ
Accusativecitramaṇḍalam citramaṇḍalau citramaṇḍalān
Instrumentalcitramaṇḍalena citramaṇḍalābhyām citramaṇḍalaiḥ citramaṇḍalebhiḥ
Dativecitramaṇḍalāya citramaṇḍalābhyām citramaṇḍalebhyaḥ
Ablativecitramaṇḍalāt citramaṇḍalābhyām citramaṇḍalebhyaḥ
Genitivecitramaṇḍalasya citramaṇḍalayoḥ citramaṇḍalānām
Locativecitramaṇḍale citramaṇḍalayoḥ citramaṇḍaleṣu

Compound citramaṇḍala -

Adverb -citramaṇḍalam -citramaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria