Declension table of ?citralikhita

Deva

NeuterSingularDualPlural
Nominativecitralikhitam citralikhite citralikhitāni
Vocativecitralikhita citralikhite citralikhitāni
Accusativecitralikhitam citralikhite citralikhitāni
Instrumentalcitralikhitena citralikhitābhyām citralikhitaiḥ
Dativecitralikhitāya citralikhitābhyām citralikhitebhyaḥ
Ablativecitralikhitāt citralikhitābhyām citralikhitebhyaḥ
Genitivecitralikhitasya citralikhitayoḥ citralikhitānām
Locativecitralikhite citralikhitayoḥ citralikhiteṣu

Compound citralikhita -

Adverb -citralikhitam -citralikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria