Declension table of ?citralikhita

Deva

MasculineSingularDualPlural
Nominativecitralikhitaḥ citralikhitau citralikhitāḥ
Vocativecitralikhita citralikhitau citralikhitāḥ
Accusativecitralikhitam citralikhitau citralikhitān
Instrumentalcitralikhitena citralikhitābhyām citralikhitaiḥ citralikhitebhiḥ
Dativecitralikhitāya citralikhitābhyām citralikhitebhyaḥ
Ablativecitralikhitāt citralikhitābhyām citralikhitebhyaḥ
Genitivecitralikhitasya citralikhitayoḥ citralikhitānām
Locativecitralikhite citralikhitayoḥ citralikhiteṣu

Compound citralikhita -

Adverb -citralikhitam -citralikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria