Declension table of ?citrala

Deva

NeuterSingularDualPlural
Nominativecitralam citrale citralāni
Vocativecitrala citrale citralāni
Accusativecitralam citrale citralāni
Instrumentalcitralena citralābhyām citralaiḥ
Dativecitralāya citralābhyām citralebhyaḥ
Ablativecitralāt citralābhyām citralebhyaḥ
Genitivecitralasya citralayoḥ citralānām
Locativecitrale citralayoḥ citraleṣu

Compound citrala -

Adverb -citralam -citralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria