Declension table of ?citrakūṭamāhātmya

Deva

NeuterSingularDualPlural
Nominativecitrakūṭamāhātmyam citrakūṭamāhātmye citrakūṭamāhātmyāni
Vocativecitrakūṭamāhātmya citrakūṭamāhātmye citrakūṭamāhātmyāni
Accusativecitrakūṭamāhātmyam citrakūṭamāhātmye citrakūṭamāhātmyāni
Instrumentalcitrakūṭamāhātmyena citrakūṭamāhātmyābhyām citrakūṭamāhātmyaiḥ
Dativecitrakūṭamāhātmyāya citrakūṭamāhātmyābhyām citrakūṭamāhātmyebhyaḥ
Ablativecitrakūṭamāhātmyāt citrakūṭamāhātmyābhyām citrakūṭamāhātmyebhyaḥ
Genitivecitrakūṭamāhātmyasya citrakūṭamāhātmyayoḥ citrakūṭamāhātmyānām
Locativecitrakūṭamāhātmye citrakūṭamāhātmyayoḥ citrakūṭamāhātmyeṣu

Compound citrakūṭamāhātmya -

Adverb -citrakūṭamāhātmyam -citrakūṭamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria