Declension table of citrakuṣṭha

Deva

NeuterSingularDualPlural
Nominativecitrakuṣṭham citrakuṣṭhe citrakuṣṭhāni
Vocativecitrakuṣṭha citrakuṣṭhe citrakuṣṭhāni
Accusativecitrakuṣṭham citrakuṣṭhe citrakuṣṭhāni
Instrumentalcitrakuṣṭhena citrakuṣṭhābhyām citrakuṣṭhaiḥ
Dativecitrakuṣṭhāya citrakuṣṭhābhyām citrakuṣṭhebhyaḥ
Ablativecitrakuṣṭhāt citrakuṣṭhābhyām citrakuṣṭhebhyaḥ
Genitivecitrakuṣṭhasya citrakuṣṭhayoḥ citrakuṣṭhānām
Locativecitrakuṣṭhe citrakuṣṭhayoḥ citrakuṣṭheṣu

Compound citrakuṣṭha -

Adverb -citrakuṣṭham -citrakuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria