Declension table of ?citrakathālāpasukha

Deva

MasculineSingularDualPlural
Nominativecitrakathālāpasukhaḥ citrakathālāpasukhau citrakathālāpasukhāḥ
Vocativecitrakathālāpasukha citrakathālāpasukhau citrakathālāpasukhāḥ
Accusativecitrakathālāpasukham citrakathālāpasukhau citrakathālāpasukhān
Instrumentalcitrakathālāpasukhena citrakathālāpasukhābhyām citrakathālāpasukhaiḥ citrakathālāpasukhebhiḥ
Dativecitrakathālāpasukhāya citrakathālāpasukhābhyām citrakathālāpasukhebhyaḥ
Ablativecitrakathālāpasukhāt citrakathālāpasukhābhyām citrakathālāpasukhebhyaḥ
Genitivecitrakathālāpasukhasya citrakathālāpasukhayoḥ citrakathālāpasukhānām
Locativecitrakathālāpasukhe citrakathālāpasukhayoḥ citrakathālāpasukheṣu

Compound citrakathālāpasukha -

Adverb -citrakathālāpasukham -citrakathālāpasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria