Declension table of ?citrakaṇṭha

Deva

MasculineSingularDualPlural
Nominativecitrakaṇṭhaḥ citrakaṇṭhau citrakaṇṭhāḥ
Vocativecitrakaṇṭha citrakaṇṭhau citrakaṇṭhāḥ
Accusativecitrakaṇṭham citrakaṇṭhau citrakaṇṭhān
Instrumentalcitrakaṇṭhena citrakaṇṭhābhyām citrakaṇṭhaiḥ citrakaṇṭhebhiḥ
Dativecitrakaṇṭhāya citrakaṇṭhābhyām citrakaṇṭhebhyaḥ
Ablativecitrakaṇṭhāt citrakaṇṭhābhyām citrakaṇṭhebhyaḥ
Genitivecitrakaṇṭhasya citrakaṇṭhayoḥ citrakaṇṭhānām
Locativecitrakaṇṭhe citrakaṇṭhayoḥ citrakaṇṭheṣu

Compound citrakaṇṭha -

Adverb -citrakaṇṭham -citrakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria