Declension table of ?citrakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativecitrakaṇṭakaḥ citrakaṇṭakau citrakaṇṭakāḥ
Vocativecitrakaṇṭaka citrakaṇṭakau citrakaṇṭakāḥ
Accusativecitrakaṇṭakam citrakaṇṭakau citrakaṇṭakān
Instrumentalcitrakaṇṭakena citrakaṇṭakābhyām citrakaṇṭakaiḥ citrakaṇṭakebhiḥ
Dativecitrakaṇṭakāya citrakaṇṭakābhyām citrakaṇṭakebhyaḥ
Ablativecitrakaṇṭakāt citrakaṇṭakābhyām citrakaṇṭakebhyaḥ
Genitivecitrakaṇṭakasya citrakaṇṭakayoḥ citrakaṇṭakānām
Locativecitrakaṇṭake citrakaṇṭakayoḥ citrakaṇṭakeṣu

Compound citrakaṇṭaka -

Adverb -citrakaṇṭakam -citrakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria