Declension table of ?citrajña

Deva

NeuterSingularDualPlural
Nominativecitrajñam citrajñe citrajñāni
Vocativecitrajña citrajñe citrajñāni
Accusativecitrajñam citrajñe citrajñāni
Instrumentalcitrajñena citrajñābhyām citrajñaiḥ
Dativecitrajñāya citrajñābhyām citrajñebhyaḥ
Ablativecitrajñāt citrajñābhyām citrajñebhyaḥ
Genitivecitrajñasya citrajñayoḥ citrajñānām
Locativecitrajñe citrajñayoḥ citrajñeṣu

Compound citrajña -

Adverb -citrajñam -citrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria