Declension table of ?citragandha

Deva

NeuterSingularDualPlural
Nominativecitragandham citragandhe citragandhāni
Vocativecitragandha citragandhe citragandhāni
Accusativecitragandham citragandhe citragandhāni
Instrumentalcitragandhena citragandhābhyām citragandhaiḥ
Dativecitragandhāya citragandhābhyām citragandhebhyaḥ
Ablativecitragandhāt citragandhābhyām citragandhebhyaḥ
Genitivecitragandhasya citragandhayoḥ citragandhānām
Locativecitragandhe citragandhayoḥ citragandheṣu

Compound citragandha -

Adverb -citragandham -citragandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria