Declension table of ?citradaṇḍaka

Deva

MasculineSingularDualPlural
Nominativecitradaṇḍakaḥ citradaṇḍakau citradaṇḍakāḥ
Vocativecitradaṇḍaka citradaṇḍakau citradaṇḍakāḥ
Accusativecitradaṇḍakam citradaṇḍakau citradaṇḍakān
Instrumentalcitradaṇḍakena citradaṇḍakābhyām citradaṇḍakaiḥ citradaṇḍakebhiḥ
Dativecitradaṇḍakāya citradaṇḍakābhyām citradaṇḍakebhyaḥ
Ablativecitradaṇḍakāt citradaṇḍakābhyām citradaṇḍakebhyaḥ
Genitivecitradaṇḍakasya citradaṇḍakayoḥ citradaṇḍakānām
Locativecitradaṇḍake citradaṇḍakayoḥ citradaṇḍakeṣu

Compound citradaṇḍaka -

Adverb -citradaṇḍakam -citradaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria