Declension table of ?citradṛśīka

Deva

NeuterSingularDualPlural
Nominativecitradṛśīkam citradṛśīke citradṛśīkāni
Vocativecitradṛśīka citradṛśīke citradṛśīkāni
Accusativecitradṛśīkam citradṛśīke citradṛśīkāni
Instrumentalcitradṛśīkena citradṛśīkābhyām citradṛśīkaiḥ
Dativecitradṛśīkāya citradṛśīkābhyām citradṛśīkebhyaḥ
Ablativecitradṛśīkāt citradṛśīkābhyām citradṛśīkebhyaḥ
Genitivecitradṛśīkasya citradṛśīkayoḥ citradṛśīkānām
Locativecitradṛśīke citradṛśīkayoḥ citradṛśīkeṣu

Compound citradṛśīka -

Adverb -citradṛśīkam -citradṛśīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria