Declension table of ?citradṛśīka

Deva

MasculineSingularDualPlural
Nominativecitradṛśīkaḥ citradṛśīkau citradṛśīkāḥ
Vocativecitradṛśīka citradṛśīkau citradṛśīkāḥ
Accusativecitradṛśīkam citradṛśīkau citradṛśīkān
Instrumentalcitradṛśīkena citradṛśīkābhyām citradṛśīkaiḥ citradṛśīkebhiḥ
Dativecitradṛśīkāya citradṛśīkābhyām citradṛśīkebhyaḥ
Ablativecitradṛśīkāt citradṛśīkābhyām citradṛśīkebhyaḥ
Genitivecitradṛśīkasya citradṛśīkayoḥ citradṛśīkānām
Locativecitradṛśīke citradṛśīkayoḥ citradṛśīkeṣu

Compound citradṛśīka -

Adverb -citradṛśīkam -citradṛśīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria