Declension table of ?citrabhūtā

Deva

FeminineSingularDualPlural
Nominativecitrabhūtā citrabhūte citrabhūtāḥ
Vocativecitrabhūte citrabhūte citrabhūtāḥ
Accusativecitrabhūtām citrabhūte citrabhūtāḥ
Instrumentalcitrabhūtayā citrabhūtābhyām citrabhūtābhiḥ
Dativecitrabhūtāyai citrabhūtābhyām citrabhūtābhyaḥ
Ablativecitrabhūtāyāḥ citrabhūtābhyām citrabhūtābhyaḥ
Genitivecitrabhūtāyāḥ citrabhūtayoḥ citrabhūtānām
Locativecitrabhūtāyām citrabhūtayoḥ citrabhūtāsu

Adverb -citrabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria