Declension table of ?citrabhūta

Deva

NeuterSingularDualPlural
Nominativecitrabhūtam citrabhūte citrabhūtāni
Vocativecitrabhūta citrabhūte citrabhūtāni
Accusativecitrabhūtam citrabhūte citrabhūtāni
Instrumentalcitrabhūtena citrabhūtābhyām citrabhūtaiḥ
Dativecitrabhūtāya citrabhūtābhyām citrabhūtebhyaḥ
Ablativecitrabhūtāt citrabhūtābhyām citrabhūtebhyaḥ
Genitivecitrabhūtasya citrabhūtayoḥ citrabhūtānām
Locativecitrabhūte citrabhūtayoḥ citrabhūteṣu

Compound citrabhūta -

Adverb -citrabhūtam -citrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria