Declension table of ?citrabhūta

Deva

MasculineSingularDualPlural
Nominativecitrabhūtaḥ citrabhūtau citrabhūtāḥ
Vocativecitrabhūta citrabhūtau citrabhūtāḥ
Accusativecitrabhūtam citrabhūtau citrabhūtān
Instrumentalcitrabhūtena citrabhūtābhyām citrabhūtaiḥ citrabhūtebhiḥ
Dativecitrabhūtāya citrabhūtābhyām citrabhūtebhyaḥ
Ablativecitrabhūtāt citrabhūtābhyām citrabhūtebhyaḥ
Genitivecitrabhūtasya citrabhūtayoḥ citrabhūtānām
Locativecitrabhūte citrabhūtayoḥ citrabhūteṣu

Compound citrabhūta -

Adverb -citrabhūtam -citrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria