Declension table of ?citrabhāṣya

Deva

NeuterSingularDualPlural
Nominativecitrabhāṣyam citrabhāṣye citrabhāṣyāṇi
Vocativecitrabhāṣya citrabhāṣye citrabhāṣyāṇi
Accusativecitrabhāṣyam citrabhāṣye citrabhāṣyāṇi
Instrumentalcitrabhāṣyeṇa citrabhāṣyābhyām citrabhāṣyaiḥ
Dativecitrabhāṣyāya citrabhāṣyābhyām citrabhāṣyebhyaḥ
Ablativecitrabhāṣyāt citrabhāṣyābhyām citrabhāṣyebhyaḥ
Genitivecitrabhāṣyasya citrabhāṣyayoḥ citrabhāṣyāṇām
Locativecitrabhāṣye citrabhāṣyayoḥ citrabhāṣyeṣu

Compound citrabhāṣya -

Adverb -citrabhāṣyam -citrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria