Declension table of ?citrāyudha

Deva

MasculineSingularDualPlural
Nominativecitrāyudhaḥ citrāyudhau citrāyudhāḥ
Vocativecitrāyudha citrāyudhau citrāyudhāḥ
Accusativecitrāyudham citrāyudhau citrāyudhān
Instrumentalcitrāyudhena citrāyudhābhyām citrāyudhaiḥ citrāyudhebhiḥ
Dativecitrāyudhāya citrāyudhābhyām citrāyudhebhyaḥ
Ablativecitrāyudhāt citrāyudhābhyām citrāyudhebhyaḥ
Genitivecitrāyudhasya citrāyudhayoḥ citrāyudhānām
Locativecitrāyudhe citrāyudhayoḥ citrāyudheṣu

Compound citrāyudha -

Adverb -citrāyudham -citrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria