Declension table of ?citrāstaraṇavatā

Deva

FeminineSingularDualPlural
Nominativecitrāstaraṇavatā citrāstaraṇavate citrāstaraṇavatāḥ
Vocativecitrāstaraṇavate citrāstaraṇavate citrāstaraṇavatāḥ
Accusativecitrāstaraṇavatām citrāstaraṇavate citrāstaraṇavatāḥ
Instrumentalcitrāstaraṇavatayā citrāstaraṇavatābhyām citrāstaraṇavatābhiḥ
Dativecitrāstaraṇavatāyai citrāstaraṇavatābhyām citrāstaraṇavatābhyaḥ
Ablativecitrāstaraṇavatāyāḥ citrāstaraṇavatābhyām citrāstaraṇavatābhyaḥ
Genitivecitrāstaraṇavatāyāḥ citrāstaraṇavatayoḥ citrāstaraṇavatānām
Locativecitrāstaraṇavatāyām citrāstaraṇavatayoḥ citrāstaraṇavatāsu

Adverb -citrāstaraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria