Declension table of ?citrāsaṅga

Deva

NeuterSingularDualPlural
Nominativecitrāsaṅgam citrāsaṅge citrāsaṅgāni
Vocativecitrāsaṅga citrāsaṅge citrāsaṅgāni
Accusativecitrāsaṅgam citrāsaṅge citrāsaṅgāni
Instrumentalcitrāsaṅgena citrāsaṅgābhyām citrāsaṅgaiḥ
Dativecitrāsaṅgāya citrāsaṅgābhyām citrāsaṅgebhyaḥ
Ablativecitrāsaṅgāt citrāsaṅgābhyām citrāsaṅgebhyaḥ
Genitivecitrāsaṅgasya citrāsaṅgayoḥ citrāsaṅgānām
Locativecitrāsaṅge citrāsaṅgayoḥ citrāsaṅgeṣu

Compound citrāsaṅga -

Adverb -citrāsaṅgam -citrāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria