Declension table of ?citrāsaṅga

Deva

MasculineSingularDualPlural
Nominativecitrāsaṅgaḥ citrāsaṅgau citrāsaṅgāḥ
Vocativecitrāsaṅga citrāsaṅgau citrāsaṅgāḥ
Accusativecitrāsaṅgam citrāsaṅgau citrāsaṅgān
Instrumentalcitrāsaṅgena citrāsaṅgābhyām citrāsaṅgaiḥ citrāsaṅgebhiḥ
Dativecitrāsaṅgāya citrāsaṅgābhyām citrāsaṅgebhyaḥ
Ablativecitrāsaṅgāt citrāsaṅgābhyām citrāsaṅgebhyaḥ
Genitivecitrāsaṅgasya citrāsaṅgayoḥ citrāsaṅgānām
Locativecitrāsaṅge citrāsaṅgayoḥ citrāsaṅgeṣu

Compound citrāsaṅga -

Adverb -citrāsaṅgam -citrāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria