Declension table of ?citrārpitārambha

Deva

NeuterSingularDualPlural
Nominativecitrārpitārambham citrārpitārambhe citrārpitārambhāṇi
Vocativecitrārpitārambha citrārpitārambhe citrārpitārambhāṇi
Accusativecitrārpitārambham citrārpitārambhe citrārpitārambhāṇi
Instrumentalcitrārpitārambheṇa citrārpitārambhābhyām citrārpitārambhaiḥ
Dativecitrārpitārambhāya citrārpitārambhābhyām citrārpitārambhebhyaḥ
Ablativecitrārpitārambhāt citrārpitārambhābhyām citrārpitārambhebhyaḥ
Genitivecitrārpitārambhasya citrārpitārambhayoḥ citrārpitārambhāṇām
Locativecitrārpitārambhe citrārpitārambhayoḥ citrārpitārambheṣu

Compound citrārpitārambha -

Adverb -citrārpitārambham -citrārpitārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria