Declension table of ?citrārpita

Deva

NeuterSingularDualPlural
Nominativecitrārpitam citrārpite citrārpitāni
Vocativecitrārpita citrārpite citrārpitāni
Accusativecitrārpitam citrārpite citrārpitāni
Instrumentalcitrārpitena citrārpitābhyām citrārpitaiḥ
Dativecitrārpitāya citrārpitābhyām citrārpitebhyaḥ
Ablativecitrārpitāt citrārpitābhyām citrārpitebhyaḥ
Genitivecitrārpitasya citrārpitayoḥ citrārpitānām
Locativecitrārpite citrārpitayoḥ citrārpiteṣu

Compound citrārpita -

Adverb -citrārpitam -citrārpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria