Declension table of ?citrākṣa

Deva

MasculineSingularDualPlural
Nominativecitrākṣaḥ citrākṣau citrākṣāḥ
Vocativecitrākṣa citrākṣau citrākṣāḥ
Accusativecitrākṣam citrākṣau citrākṣān
Instrumentalcitrākṣeṇa citrākṣābhyām citrākṣaiḥ citrākṣebhiḥ
Dativecitrākṣāya citrākṣābhyām citrākṣebhyaḥ
Ablativecitrākṣāt citrākṣābhyām citrākṣebhyaḥ
Genitivecitrākṣasya citrākṣayoḥ citrākṣāṇām
Locativecitrākṣe citrākṣayoḥ citrākṣeṣu

Compound citrākṣa -

Adverb -citrākṣam -citrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria