Declension table of ?citrāṅgasadana

Deva

MasculineSingularDualPlural
Nominativecitrāṅgasadanaḥ citrāṅgasadanau citrāṅgasadanāḥ
Vocativecitrāṅgasadana citrāṅgasadanau citrāṅgasadanāḥ
Accusativecitrāṅgasadanam citrāṅgasadanau citrāṅgasadanān
Instrumentalcitrāṅgasadanena citrāṅgasadanābhyām citrāṅgasadanaiḥ citrāṅgasadanebhiḥ
Dativecitrāṅgasadanāya citrāṅgasadanābhyām citrāṅgasadanebhyaḥ
Ablativecitrāṅgasadanāt citrāṅgasadanābhyām citrāṅgasadanebhyaḥ
Genitivecitrāṅgasadanasya citrāṅgasadanayoḥ citrāṅgasadanānām
Locativecitrāṅgasadane citrāṅgasadanayoḥ citrāṅgasadaneṣu

Compound citrāṅgasadana -

Adverb -citrāṅgasadanam -citrāṅgasadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria