Declension table of citrāṅgada

Deva

NeuterSingularDualPlural
Nominativecitrāṅgadam citrāṅgade citrāṅgadāni
Vocativecitrāṅgada citrāṅgade citrāṅgadāni
Accusativecitrāṅgadam citrāṅgade citrāṅgadāni
Instrumentalcitrāṅgadena citrāṅgadābhyām citrāṅgadaiḥ
Dativecitrāṅgadāya citrāṅgadābhyām citrāṅgadebhyaḥ
Ablativecitrāṅgadāt citrāṅgadābhyām citrāṅgadebhyaḥ
Genitivecitrāṅgadasya citrāṅgadayoḥ citrāṅgadānām
Locativecitrāṅgade citrāṅgadayoḥ citrāṅgadeṣu

Compound citrāṅgada -

Adverb -citrāṅgadam -citrāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria