Declension table of ?citrāṅga

Deva

NeuterSingularDualPlural
Nominativecitrāṅgam citrāṅge citrāṅgāṇi
Vocativecitrāṅga citrāṅge citrāṅgāṇi
Accusativecitrāṅgam citrāṅge citrāṅgāṇi
Instrumentalcitrāṅgeṇa citrāṅgābhyām citrāṅgaiḥ
Dativecitrāṅgāya citrāṅgābhyām citrāṅgebhyaḥ
Ablativecitrāṅgāt citrāṅgābhyām citrāṅgebhyaḥ
Genitivecitrāṅgasya citrāṅgayoḥ citrāṅgāṇām
Locativecitrāṅge citrāṅgayoḥ citrāṅgeṣu

Compound citrāṅga -

Adverb -citrāṅgam -citrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria