Declension table of ?citrāṇḍaja

Deva

MasculineSingularDualPlural
Nominativecitrāṇḍajaḥ citrāṇḍajau citrāṇḍajāḥ
Vocativecitrāṇḍaja citrāṇḍajau citrāṇḍajāḥ
Accusativecitrāṇḍajam citrāṇḍajau citrāṇḍajān
Instrumentalcitrāṇḍajena citrāṇḍajābhyām citrāṇḍajaiḥ citrāṇḍajebhiḥ
Dativecitrāṇḍajāya citrāṇḍajābhyām citrāṇḍajebhyaḥ
Ablativecitrāṇḍajāt citrāṇḍajābhyām citrāṇḍajebhyaḥ
Genitivecitrāṇḍajasya citrāṇḍajayoḥ citrāṇḍajānām
Locativecitrāṇḍaje citrāṇḍajayoḥ citrāṇḍajeṣu

Compound citrāṇḍaja -

Adverb -citrāṇḍajam -citrāṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria