Declension table of ?citivyavahāra

Deva

MasculineSingularDualPlural
Nominativecitivyavahāraḥ citivyavahārau citivyavahārāḥ
Vocativecitivyavahāra citivyavahārau citivyavahārāḥ
Accusativecitivyavahāram citivyavahārau citivyavahārān
Instrumentalcitivyavahāreṇa citivyavahārābhyām citivyavahāraiḥ citivyavahārebhiḥ
Dativecitivyavahārāya citivyavahārābhyām citivyavahārebhyaḥ
Ablativecitivyavahārāt citivyavahārābhyām citivyavahārebhyaḥ
Genitivecitivyavahārasya citivyavahārayoḥ citivyavahārāṇām
Locativecitivyavahāre citivyavahārayoḥ citivyavahāreṣu

Compound citivyavahāra -

Adverb -citivyavahāram -citivyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria