Declension table of ?citimat

Deva

NeuterSingularDualPlural
Nominativecitimat citimantī citimatī citimanti
Vocativecitimat citimantī citimatī citimanti
Accusativecitimat citimantī citimatī citimanti
Instrumentalcitimatā citimadbhyām citimadbhiḥ
Dativecitimate citimadbhyām citimadbhyaḥ
Ablativecitimataḥ citimadbhyām citimadbhyaḥ
Genitivecitimataḥ citimatoḥ citimatām
Locativecitimati citimatoḥ citimatsu

Adverb -citimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria