Declension table of ?citimat

Deva

MasculineSingularDualPlural
Nominativecitimān citimantau citimantaḥ
Vocativecitiman citimantau citimantaḥ
Accusativecitimantam citimantau citimataḥ
Instrumentalcitimatā citimadbhyām citimadbhiḥ
Dativecitimate citimadbhyām citimadbhyaḥ
Ablativecitimataḥ citimadbhyām citimadbhyaḥ
Genitivecitimataḥ citimatoḥ citimatām
Locativecitimati citimatoḥ citimatsu

Compound citimat -

Adverb -citimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria