Declension table of ?citikḷpti

Deva

FeminineSingularDualPlural
Nominativecitikḷptiḥ citikḷptī citikḷptayaḥ
Vocativecitikḷpte citikḷptī citikḷptayaḥ
Accusativecitikḷptim citikḷptī citikḷptīḥ
Instrumentalcitikḷptyā citikḷptibhyām citikḷptibhiḥ
Dativecitikḷptyai citikḷptaye citikḷptibhyām citikḷptibhyaḥ
Ablativecitikḷptyāḥ citikḷpteḥ citikḷptibhyām citikḷptibhyaḥ
Genitivecitikḷptyāḥ citikḷpteḥ citikḷptyoḥ citikḷptīnām
Locativecitikḷptyām citikḷptau citikḷptyoḥ citikḷptiṣu

Compound citikḷpti -

Adverb -citikḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria