Declension table of ?citī

Deva

FeminineSingularDualPlural
Nominativecitī cityau cityaḥ
Vocativeciti cityau cityaḥ
Accusativecitīm cityau citīḥ
Instrumentalcityā citībhyām citībhiḥ
Dativecityai citībhyām citībhyaḥ
Ablativecityāḥ citībhyām citībhyaḥ
Genitivecityāḥ cityoḥ citīnām
Locativecityām cityoḥ citīṣu

Compound citi - citī -

Adverb -citi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria