Declension table of ?citādhirohaṇa

Deva

NeuterSingularDualPlural
Nominativecitādhirohaṇam citādhirohaṇe citādhirohaṇāni
Vocativecitādhirohaṇa citādhirohaṇe citādhirohaṇāni
Accusativecitādhirohaṇam citādhirohaṇe citādhirohaṇāni
Instrumentalcitādhirohaṇena citādhirohaṇābhyām citādhirohaṇaiḥ
Dativecitādhirohaṇāya citādhirohaṇābhyām citādhirohaṇebhyaḥ
Ablativecitādhirohaṇāt citādhirohaṇābhyām citādhirohaṇebhyaḥ
Genitivecitādhirohaṇasya citādhirohaṇayoḥ citādhirohaṇānām
Locativecitādhirohaṇe citādhirohaṇayoḥ citādhirohaṇeṣu

Compound citādhirohaṇa -

Adverb -citādhirohaṇam -citādhirohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria