Declension table of ?citācaityacihna

Deva

NeuterSingularDualPlural
Nominativecitācaityacihnam citācaityacihne citācaityacihnāni
Vocativecitācaityacihna citācaityacihne citācaityacihnāni
Accusativecitācaityacihnam citācaityacihne citācaityacihnāni
Instrumentalcitācaityacihnena citācaityacihnābhyām citācaityacihnaiḥ
Dativecitācaityacihnāya citācaityacihnābhyām citācaityacihnebhyaḥ
Ablativecitācaityacihnāt citācaityacihnābhyām citācaityacihnebhyaḥ
Genitivecitācaityacihnasya citācaityacihnayoḥ citācaityacihnānām
Locativecitācaityacihne citācaityacihnayoḥ citācaityacihneṣu

Compound citācaityacihna -

Adverb -citācaityacihnam -citācaityacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria