Declension table of ?citābhūmi

Deva

FeminineSingularDualPlural
Nominativecitābhūmiḥ citābhūmī citābhūmayaḥ
Vocativecitābhūme citābhūmī citābhūmayaḥ
Accusativecitābhūmim citābhūmī citābhūmīḥ
Instrumentalcitābhūmyā citābhūmibhyām citābhūmibhiḥ
Dativecitābhūmyai citābhūmaye citābhūmibhyām citābhūmibhyaḥ
Ablativecitābhūmyāḥ citābhūmeḥ citābhūmibhyām citābhūmibhyaḥ
Genitivecitābhūmyāḥ citābhūmeḥ citābhūmyoḥ citābhūmīnām
Locativecitābhūmyām citābhūmau citābhūmyoḥ citābhūmiṣu

Compound citābhūmi -

Adverb -citābhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria