Declension table of ?cirotha

Deva

NeuterSingularDualPlural
Nominativecirotham cirothe cirothāni
Vocativecirotha cirothe cirothāni
Accusativecirotham cirothe cirothāni
Instrumentalcirothena cirothābhyām cirothaiḥ
Dativecirothāya cirothābhyām cirothebhyaḥ
Ablativecirothāt cirothābhyām cirothebhyaḥ
Genitivecirothasya cirothayoḥ cirothānām
Locativecirothe cirothayoḥ cirotheṣu

Compound cirotha -

Adverb -cirotham -cirothāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria