Declension table of ?cirojjhitā

Deva

FeminineSingularDualPlural
Nominativecirojjhitā cirojjhite cirojjhitāḥ
Vocativecirojjhite cirojjhite cirojjhitāḥ
Accusativecirojjhitām cirojjhite cirojjhitāḥ
Instrumentalcirojjhitayā cirojjhitābhyām cirojjhitābhiḥ
Dativecirojjhitāyai cirojjhitābhyām cirojjhitābhyaḥ
Ablativecirojjhitāyāḥ cirojjhitābhyām cirojjhitābhyaḥ
Genitivecirojjhitāyāḥ cirojjhitayoḥ cirojjhitānām
Locativecirojjhitāyām cirojjhitayoḥ cirojjhitāsu

Adverb -cirojjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria