Declension table of ?cirojjhita

Deva

NeuterSingularDualPlural
Nominativecirojjhitam cirojjhite cirojjhitāni
Vocativecirojjhita cirojjhite cirojjhitāni
Accusativecirojjhitam cirojjhite cirojjhitāni
Instrumentalcirojjhitena cirojjhitābhyām cirojjhitaiḥ
Dativecirojjhitāya cirojjhitābhyām cirojjhitebhyaḥ
Ablativecirojjhitāt cirojjhitābhyām cirojjhitebhyaḥ
Genitivecirojjhitasya cirojjhitayoḥ cirojjhitānām
Locativecirojjhite cirojjhitayoḥ cirojjhiteṣu

Compound cirojjhita -

Adverb -cirojjhitam -cirojjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria