Declension table of ?cirojjhita

Deva

MasculineSingularDualPlural
Nominativecirojjhitaḥ cirojjhitau cirojjhitāḥ
Vocativecirojjhita cirojjhitau cirojjhitāḥ
Accusativecirojjhitam cirojjhitau cirojjhitān
Instrumentalcirojjhitena cirojjhitābhyām cirojjhitaiḥ cirojjhitebhiḥ
Dativecirojjhitāya cirojjhitābhyām cirojjhitebhyaḥ
Ablativecirojjhitāt cirojjhitābhyām cirojjhitebhyaḥ
Genitivecirojjhitasya cirojjhitayoḥ cirojjhitānām
Locativecirojjhite cirojjhitayoḥ cirojjhiteṣu

Compound cirojjhita -

Adverb -cirojjhitam -cirojjhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria