Declension table of ?ciroṣita

Deva

NeuterSingularDualPlural
Nominativeciroṣitam ciroṣite ciroṣitāni
Vocativeciroṣita ciroṣite ciroṣitāni
Accusativeciroṣitam ciroṣite ciroṣitāni
Instrumentalciroṣitena ciroṣitābhyām ciroṣitaiḥ
Dativeciroṣitāya ciroṣitābhyām ciroṣitebhyaḥ
Ablativeciroṣitāt ciroṣitābhyām ciroṣitebhyaḥ
Genitiveciroṣitasya ciroṣitayoḥ ciroṣitānām
Locativeciroṣite ciroṣitayoḥ ciroṣiteṣu

Compound ciroṣita -

Adverb -ciroṣitam -ciroṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria