Declension table of ?cirbhaṭikā

Deva

FeminineSingularDualPlural
Nominativecirbhaṭikā cirbhaṭike cirbhaṭikāḥ
Vocativecirbhaṭike cirbhaṭike cirbhaṭikāḥ
Accusativecirbhaṭikām cirbhaṭike cirbhaṭikāḥ
Instrumentalcirbhaṭikayā cirbhaṭikābhyām cirbhaṭikābhiḥ
Dativecirbhaṭikāyai cirbhaṭikābhyām cirbhaṭikābhyaḥ
Ablativecirbhaṭikāyāḥ cirbhaṭikābhyām cirbhaṭikābhyaḥ
Genitivecirbhaṭikāyāḥ cirbhaṭikayoḥ cirbhaṭikānām
Locativecirbhaṭikāyām cirbhaṭikayoḥ cirbhaṭikāsu

Adverb -cirbhaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria