Declension table of ?cirbhaṭa

Deva

MasculineSingularDualPlural
Nominativecirbhaṭaḥ cirbhaṭau cirbhaṭāḥ
Vocativecirbhaṭa cirbhaṭau cirbhaṭāḥ
Accusativecirbhaṭam cirbhaṭau cirbhaṭān
Instrumentalcirbhaṭena cirbhaṭābhyām cirbhaṭaiḥ cirbhaṭebhiḥ
Dativecirbhaṭāya cirbhaṭābhyām cirbhaṭebhyaḥ
Ablativecirbhaṭāt cirbhaṭābhyām cirbhaṭebhyaḥ
Genitivecirbhaṭasya cirbhaṭayoḥ cirbhaṭānām
Locativecirbhaṭe cirbhaṭayoḥ cirbhaṭeṣu

Compound cirbhaṭa -

Adverb -cirbhaṭam -cirbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria