Declension table of ?cirayāta

Deva

MasculineSingularDualPlural
Nominativecirayātaḥ cirayātau cirayātāḥ
Vocativecirayāta cirayātau cirayātāḥ
Accusativecirayātam cirayātau cirayātān
Instrumentalcirayātena cirayātābhyām cirayātaiḥ cirayātebhiḥ
Dativecirayātāya cirayātābhyām cirayātebhyaḥ
Ablativecirayātāt cirayātābhyām cirayātebhyaḥ
Genitivecirayātasya cirayātayoḥ cirayātānām
Locativecirayāte cirayātayoḥ cirayāteṣu

Compound cirayāta -

Adverb -cirayātam -cirayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria