Declension table of ?ciraviproṣita

Deva

NeuterSingularDualPlural
Nominativeciraviproṣitam ciraviproṣite ciraviproṣitāni
Vocativeciraviproṣita ciraviproṣite ciraviproṣitāni
Accusativeciraviproṣitam ciraviproṣite ciraviproṣitāni
Instrumentalciraviproṣitena ciraviproṣitābhyām ciraviproṣitaiḥ
Dativeciraviproṣitāya ciraviproṣitābhyām ciraviproṣitebhyaḥ
Ablativeciraviproṣitāt ciraviproṣitābhyām ciraviproṣitebhyaḥ
Genitiveciraviproṣitasya ciraviproṣitayoḥ ciraviproṣitānām
Locativeciraviproṣite ciraviproṣitayoḥ ciraviproṣiteṣu

Compound ciraviproṣita -

Adverb -ciraviproṣitam -ciraviproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria