Declension table of ?ciraviproṣita

Deva

MasculineSingularDualPlural
Nominativeciraviproṣitaḥ ciraviproṣitau ciraviproṣitāḥ
Vocativeciraviproṣita ciraviproṣitau ciraviproṣitāḥ
Accusativeciraviproṣitam ciraviproṣitau ciraviproṣitān
Instrumentalciraviproṣitena ciraviproṣitābhyām ciraviproṣitaiḥ ciraviproṣitebhiḥ
Dativeciraviproṣitāya ciraviproṣitābhyām ciraviproṣitebhyaḥ
Ablativeciraviproṣitāt ciraviproṣitābhyām ciraviproṣitebhyaḥ
Genitiveciraviproṣitasya ciraviproṣitayoḥ ciraviproṣitānām
Locativeciraviproṣite ciraviproṣitayoḥ ciraviproṣiteṣu

Compound ciraviproṣita -

Adverb -ciraviproṣitam -ciraviproṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria