Declension table of ?ciravāsa

Deva

MasculineSingularDualPlural
Nominativeciravāsaḥ ciravāsau ciravāsāḥ
Vocativeciravāsa ciravāsau ciravāsāḥ
Accusativeciravāsam ciravāsau ciravāsān
Instrumentalciravāsena ciravāsābhyām ciravāsaiḥ ciravāsebhiḥ
Dativeciravāsāya ciravāsābhyām ciravāsebhyaḥ
Ablativeciravāsāt ciravāsābhyām ciravāsebhyaḥ
Genitiveciravāsasya ciravāsayoḥ ciravāsānām
Locativeciravāse ciravāsayoḥ ciravāseṣu

Compound ciravāsa -

Adverb -ciravāsam -ciravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria