Declension table of ?ciravṛttā

Deva

FeminineSingularDualPlural
Nominativeciravṛttā ciravṛtte ciravṛttāḥ
Vocativeciravṛtte ciravṛtte ciravṛttāḥ
Accusativeciravṛttām ciravṛtte ciravṛttāḥ
Instrumentalciravṛttayā ciravṛttābhyām ciravṛttābhiḥ
Dativeciravṛttāyai ciravṛttābhyām ciravṛttābhyaḥ
Ablativeciravṛttāyāḥ ciravṛttābhyām ciravṛttābhyaḥ
Genitiveciravṛttāyāḥ ciravṛttayoḥ ciravṛttānām
Locativeciravṛttāyām ciravṛttayoḥ ciravṛttāsu

Adverb -ciravṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria